Skip to main content

Text 5

Text 5

Text

Verš

jaya jaya śrīvāsādi yata bhakta-gaṇa
śrī-kṛṣṇa-caitanya prabhu — yāṅra prāṇa-dhana
jaya jaya śrīvāsādi yata bhakta-gaṇa
śrī-kṛṣṇa-caitanya prabhu — yāṅra prāṇa-dhana

Synonyms

Synonyma

jaya jaya — all glories; śrīvāsa-ādi — headed by Śrīvāsa Ṭhākura; yata bhakta-gaṇa — to all the devotees; śrī-kṛṣṇa-caitanya prabhu — Śrī Caitanya Mahāprabhu; yāṅra — whose; prāṇa-dhana — life and soul.

jaya jaya — sláva; śrīvāsa-ādi — v čele se Śrīvāsem Ṭhākurem; yata bhakta-gaṇa — všem oddaným; śrī-kṛṣṇa-caitanya prabhu — Śrī Caitanya Mahāprabhu; yāṅra — jejichž; prāṇa-dhana — život a duše.

Translation

Překlad

All glories to all the devotees, headed by Śrīvāsa Ṭhākura! Śrī Kṛṣṇa Caitanya Mahāprabhu is their life and soul.

Sláva všem oddaným v čele se Śrīvāsem Ṭhākurem! Śrī Kṛṣṇa Caitanya Mahāprabhu je pro ně vším.