Skip to main content

Vyhledávání

Śrīmad-bhāgavatam 6.18
Diti přísahá, že zabije krále Indru
Śrīmad-bhāgavatam 6.18.1
śrī-śuka uvāca pṛśnis tu patnī savituḥ sāvitrīṁ vyāhṛtiṁ trayīm agnihotraṁ paśuṁ somaṁ cāturmāsyaṁ mahā-makhān
Śrīmad-bhāgavatam 6.18.2
siddhir bhagasya bhāryāṅga mahimānaṁ vibhuṁ prabhum āśiṣaṁ ca varārohāṁ kanyāṁ prāsūta suvratām
Śrīmad-bhāgavatam 6.18.3-4
dhātuḥ kuhūḥ sinīvālī rākā cānumatis tathā sāyaṁ darśam atha prātaḥ pūrṇamāsam anukramāt
Śrīmad-bhāgavatam 6.18.3-4
agnīn purīṣyān ādhatta kriyāyāṁ samanantaraḥ carṣaṇī varuṇasyāsīd yasyāṁ jāto bhṛguḥ punaḥ
Śrīmad-bhāgavatam 6.18.5
vālmīkiś ca mahā-yogī valmīkād abhavat kila agastyaś ca vasiṣṭhaś ca mitrā-varuṇayor ṛṣī
Śrīmad-bhāgavatam 6.18.6
retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam revatyāṁ mitra utsargam ariṣṭaṁ pippalaṁ vyadhāt
Śrīmad-bhāgavatam 6.18.7
paulomyām indra ādhatta trīn putrān iti naḥ śrutam jayantam ṛṣabhaṁ tāta tṛtīyaṁ mīḍhuṣaṁ prabhuḥ
Śrīmad-bhāgavatam 6.18.8
urukramasya devasya māyā-vāmana-rūpiṇaḥ kīrtau patnyāṁ bṛhacchlokas tasyāsan saubhagādayaḥ
Śrīmad-bhāgavatam 6.18.8
ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā
Śrīmad-bhāgavatam 6.18.9
tat-karma-guṇa-vīryāṇi kāśyapasya mahātmanaḥ paścād vakṣyāmahe ’dityāṁ yathaivāvatatāra ha
Śrīmad-bhāgavatam 6.18.10
atha kaśyapa-dāyādān daiteyān kīrtayāmi te yatra bhāgavataḥ śrīmān prahrādo balir eva ca