Skip to main content

Sloka 23

VERSO 23

Verš

Texto

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa
tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa

Synonyma

Sinônimos

tṛtīyaḥ — třetí; uttamaḥ — Uttama; nāma — jménem; priyavrata — krále Priyavraty; sutaḥ — syn; manuḥ — stal se Manuem; pavanaḥ — Pavana; sṛñjayaḥ — Sṛñjaya; yajñahotra-ādyāḥ — Yajñahotra a jiní; tat-sutāḥ — synové Uttamy; nṛpa — ó králi.

tṛtīyaḥ — o terceiro; uttamaḥ — Uttama; nāma — chamado; priya­vrata — do rei Priyavrata; sutaḥ — o filho; manuḥ — tornou-se o Manu; pavanaḥ — Pavana; sṛñjayaḥ — Sṛñjaya; yajñahotra-ādyāḥ — Yajñahotra e outros; tat-sutāḥ — os filhos de Uttama; nṛpa — ó rei.

Překlad

Tradução

Ó králi, třetí Manu, Uttama, byl synem krále Priyavraty. Mezi jeho syny patřili Pavana, Sṛñjaya a Yajñahotra.

Ó rei, o terceiro Manu, Uttama, era filho do rei Priyavrata. Entre os filhos deste Manu, estavam Pavana, Sṛñjaya e Yajñahotra.