Skip to main content

Sloka 17-18

Texts 17-18

Verš

Texto

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Synonyma

Palabra por palabra

sarūpā — Sarūpā; asūta — porodila; bhūtasya — Bhūty; bhāryā — manželka; rudrān — Rudry; ca — a; koṭiśaḥ — deset miliónů; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — takto; rudrasya — těchto Rudrů; pārṣadāḥ — jejich společníci; ca — a; anye — jiní; ghorāḥ — hrůzostrašní; preta — duchové; vināyakāḥ — a šotci.

sarūpā — Sarūpā; asūta — dio a luz; bhūtasya — de Bhūta; bhāryā — la esposa; rudrān — rudras; ca — y; koṭiśaḥ — diez millones; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — así; rudrasya — de estos rudras; pārṣadāḥ — sus compañeros; ca — y; anye — otros; ghorāḥ — muy espantosos; preta — fantasmas; vināyakāḥ — y duendes.

Překlad

Traducción

Sarūpā, manželka Bhūty, porodila deset miliónů Rudrů, z nichž jedenácti hlavními byli Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa a Mahān. Jejich společníci, duchové a šotci, kteří nahánějí hrůzu, se narodili Bhūtově druhé manželce.

Sarūpā, la esposa de Bhūta, trajo al mundo a los diez millones de rudras; de entre ellos, los once rudras principales fueron Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa y Mahān. Sus compañeros, los duendes y los fantasmas, que inspiran gran terror, nacieron de la otra esposa de Bhūta.

Význam

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura uvádí ve svém komentáři, že Bhūta měl dvě ženy. Jedna z nich, Sarūpā, porodila jedenáct Rudrů a druhá zplodila jejich společníky, jimiž jsou duchové a šotci.

Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta tuvo dos esposas. Una de ellas, Sarūpā, trajo al mundo a los once rudras, mientras que la otra fue madre de sus acompañantes, los fantasmas y los duendes.