Skip to main content

Sloka 19

Text 19

Verš

Texto

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī
prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Synonyma

Palabra por palabra

prajāpateḥ aṅgirasaḥ — dalšího Prajāpatiho, známého jako Aṅgirā; svadhā — Svadhā; patnī — jeho manželka; pitṝn — Pity; atha — poté; atharva-āṅgirasam — Atharvāṅgirasu; vedam — zosobněnou Vedu; putratve — za syna; ca — a; akarot — přijala; satī — Satī.

prajāpateḥ aṅgirasaḥ — de otro prajāpati, llamado Aṅgirā; svadhā — Svadhā; patnī — su esposa; pitṝn — los pitās; atha — a continuación; atharva-āṅgirasam — Atharvāṅgirasa; vedam — el Veda personificado; putratve — como hijo; ca — y; akarot — aceptó; satī — Satī.

Překlad

Traducción

Prajāpati Aṅgirā měl dvě ženy, které se jmenovaly Svadhā a Satī. Svadhā přijala za své syny všechny Pity a Satī přijala za syna Atharvāṅgirasu Vedu.

El prajāpati Aṅgirā tuvo dos esposas, Svadhā y Satī. Svadhā aceptó por hijos a todos los pitās, y Satī hizo lo mismo con elAtharvāṅgirasa Veda.