Skip to main content

Text 250

Text 250

Verš

Text

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe
tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

Synonyma

Synonyms

tattvavādi-gaṇa — tattvavādī; prabhuke — Pána Śrī Caitanyu Mahāprabhua; māyāvādī jñāne — považující za māyāvādského sannyāsīho; prathama darśane — při prvním setkání; prabhuke — Śrī Caitanyu Mahāprabhua; — ne; kaila — učinili; sambhāṣaṇe — oslovení.

tattvavādi-gaṇa — the Tattvavādīs; prabhuke — Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considering as a Māyāvādī sannyāsī; prathama darśane — in the first meeting; prabhuke — Śrī Caitanya Mahāprabhu; — did not; kaila — do; sambhāṣaṇe — addressing.

Překlad

Translation

Když tattvavādští vaiṣṇavové viděli Śrī Caitanyu Mahāprabhua poprvé, považovali Ho za māyāvādského sannyāsīho, a proto s Ním nemluvili.

When the Tattvavādī Vaiṣṇavas first saw Śrī Caitanya Mahāprabhu, they considered Him a Māyāvādī sannyāsī. Therefore they did not talk to Him.