Skip to main content

Text 250

Text 250

Verš

Texto

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe
tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

Synonyma

Palabra por palabra

tattvavādi-gaṇa — tattvavādī; prabhuke — Pána Śrī Caitanyu Mahāprabhua; māyāvādī jñāne — považující za māyāvādského sannyāsīho; prathama darśane — při prvním setkání; prabhuke — Śrī Caitanyu Mahāprabhua; — ne; kaila — učinili; sambhāṣaṇe — oslovení.

tattvavādi-gaṇa — los tattvavādīs; prabhuke — a Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considerado como un sannyāsī māyāvādī; prathama darśane — en el primer encuentro; prabhuke — Śrī Caitanya Mahāprabhu; — no; kaila — hicieron; sambhāṣaṇe — dirigirse.

Překlad

Traducción

Když tattvavādští vaiṣṇavové viděli Śrī Caitanyu Mahāprabhua poprvé, považovali Ho za māyāvādského sannyāsīho, a proto s Ním nemluvili.

Cuando vieron a Śrī Caitanya Mahāprabhu, los vaiṣṇavas tattvavādīs al principio creyeron que era un sannyāsī māyāvādī. Por consiguiente, no hablaron con Él.