Skip to main content

Text 124

Text 124

Verš

Text

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā
nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

Synonyma

Synonyms

nityānanda — Pán Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — projevující velkou touhu; nīlācale — do Džagannáth Purí; āilā — vrátili se; mahāprabhuke — Śrī Caitanyu Mahāprabhua; la-iñā — beroucí.

nityānanda — Lord Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — showing great eagerness; nīlācale — to Jagannātha Purī; āilā — returned; mahāprabhuke — Śrī Caitanya Mahāprabhu; la-iñā — taking.

Překlad

Translation

Oddaní z Bengálska dorazili do Džagannáth Purí a Nityānanda Prabhu se Sārvabhaumou Bhaṭṭācāryou se všemožně snažili přivést zpátky do Džagannáth Purí také Śrī Caitanyu Mahāprabhua.

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.