Skip to main content

Text 1

Text 1

Verš

Text

kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā
kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā

Synonyma

Synonyms

kṛṣṇa-viccheda — z odloučení od Kṛṣṇy; vibhrāntyā — kvůli zmatenosti; manasā — myslí; vapuṣā — tělem; dhiyā — inteligencí; yat yat — cokoliv; vyadhatta — dělal; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — toho; leśaḥ — nepatrná část; kathyate — je popisována; adhunā — nyní.

kṛṣṇa-viccheda — of separation from Kṛṣṇa; vibhrāntyā — by the bewilderment; manasā — by the mind; vapuṣā — by the body; dhiyā — by the intelligence; yat yat — whatever; vyadhatta — performed; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — of that; leśaḥ — a very small fragment; kathyate — is being described; adhunā — now.

Překlad

Translation

Nyní popíši nepatrnou část činností, které Śrī Caitanya Mahāprabhu vykonával svou myslí, inteligencí a tělem, když byl zmatený silnými pocity odloučení od Kṛṣṇy.

I shall now describe a very small portion of the activities performed by Śrī Caitanya Mahāprabhu with His mind, intelligence and body when He was bewildered by strong feelings of separation from Kṛṣṇa.