Skip to main content

VERSO 17

Sloka 17

Texto

Verš

tribhānus tat-suto ’syāpi
karandhama udāra-dhīḥ
marutas tat-suto ’putraḥ
putraṁ pauravam anvabhūt
tribhānus tat-suto ’syāpi
karandhama udāra-dhīḥ
marutas tat-suto ’putraḥ
putraṁ pauravam anvabhūt

Sinônimos

Synonyma

tribhānuḥ — Tribhānu; tat-sutaḥ — o filho de Bhānumān; asya — dele (Tribhānu); api — também; karandhamaḥ — Karandhama; udāra­dhīḥ — que era muito magnânimo; marutaḥ — Maruta; tat-sutaḥ — o filho de Karandhama; aputraḥ — não tendo progênie; putram — por seu filho; pauravam — um filho da dinastia Pūru, Mahārāja Duṣman­ta; anvabhūt — adotou.

tribhānuḥ — Tribhānu; tat-sutaḥ — Bhānumānův syn; asya — jeho (Tribhānua); api — rovněž; karandhamaḥ — Karandhama; udāra-dhīḥ — který byl velice velkodušný; marutaḥ — Maruta; tat-sutaḥ — syn Karandhamy; aputraḥ — který byl bez potomků; putram — za svého syna; pauravam — syna Pūruovské dynastie, Mahārāje Duṣmantu; anvabhūt — adoptoval.

Tradução

Překlad

O filho de Bhānumān foi Tribhānu, cujo filho foi o magnânimo Karandhama. O filho de Karandhama foi Maruta, que não teve filhos e, portanto, adotou um filho da dinastia Pūru [Mahārāja Duṣmanta] como se fosse seu.

Bhānumānův syn se jmenoval Tribhānu a jeho synem byl velkodušný Karandhama. Tomu se narodil Maruta, který žádné syny neměl, a proto adoptoval syna z Pūruovské dynastie (Mahārāje Duṣmantu).