Skip to main content

Word for Word Index

a-tat-jña-jana
por personas que no conocían su verdadera posición — Śrīmad-bhāgavatam 5.9.9-10
nija-jana-anukampita-hṛdayaḥ
cuyo corazón está siempre lleno de misericordia hacia Sus devotos — Śrīmad-bhāgavatam 5.24.27
sva-jana-artha-dārān
los familiares, las riquezas, y una bella esposa — Śrīmad-bhāgavatam 5.14.44
bhagavat-jana-parāyaṇam
un seguidor de los devotos del Señor, los brāhmaṇas y los vaiṣṇavasŚrīmad-bhāgavatam 5.5.28
nija-jana
de Su devoto — Śrīmad-bhāgavatam 5.3.2
jana-nikāya
de la humanidad — Śrīmad-bhāgavatam 5.3.4-5
jana-padaḥ
deseando servir a la gente — Śrīmad-bhāgavatam 5.4.5
kṛpaṇa-jana-vatsalaḥ
(la Luna) que es muy bondadosa con los hombres desdichados — Śrīmad-bhāgavatam 5.8.24
sva-jana-saṅgāt
de la relación con amigos y parientes — Śrīmad-bhāgavatam 5.9.3
jana-saṅgāt
de la relación con hombres comunes — Śrīmad-bhāgavatam 5.12.15
su-jana
de una persona elevada — Śrīmad-bhāgavatam 5.13.25
puṇya-jana-vadhūnām
que son esposas de los muy piadosos yakṣasŚrīmad-bhāgavatam 5.16.18
sva-jana-manāṁsi
las mentes de Sus devotos — Śrīmad-bhāgavatam 5.25.10