Skip to main content

Word for Word Index

kāma-ātmānaḥ
aspirar a la complacencia de los sentidos — Śrīmad-bhāgavatam 3.32.17
mahā-ātmānaḥ
los grandes sabios — Śrīmad-bhāgavatam 2.10.2
prota-ātmānaḥ
cuyos cuerpos están inmovilizados — Śrīmad-bhāgavatam 5.26.32
saṁyata-ātmānaḥ
con las mentes controladas — Śrīmad-bhāgavatam 7.4.22-23
tat-ātmānaḥ
alcanzar el mismo cuerpo o forma espiritual — Śrīmad-bhāgavatam 7.10.39
unmathita-ātmānaḥ
cuyas mentes se han embrutecido — Śrīmad-bhāgavatam 4.2.25
uparata-ātmānaḥ
que tienen control sobre la mente y los sentidos — Śrīmad-bhāgavatam 5.14.39
vihvalita-ātmānaḥ
rebosantes de — Śrīmad-bhāgavatam 1.11.29