Skip to main content

Search

Śrīmad-bhāgavatam 9.16
En este capítulo se explica que, después de que los hijos de Kārtavīryārjuna matasen a Jamadagni, Paraśurāma libró de kṣatriyas …
Śrīmad-bhāgavatam 9.16
La esposa de Jamadagni, Reṇukā, fue al Ganges a buscar agua, y allí vio al rey de los gandharvas, que …
Śrīmad-bhāgavatam 9.16
En la dinastía de Gādhi nació el muy poderoso Viśvāmitra, que se volvió brāhmaṇa en virtud de sus austeridades y …
Śrīmad-bhāgavatam 9.16.1
śrī-śuka uvāca pitropaśikṣito rāmas tatheti kuru-nandana saṁvatsaraṁ tīrtha-yātrāṁ caritvāśramam āvrajat
Śrīmad-bhāgavatam 9.16.2
kadācid reṇukā yātā gaṅgāyāṁ padma-mālinam gandharva-rājaṁ krīḍantam apsarobhir apaśyata
Śrīmad-bhāgavatam 9.16.3
vilokayantī krīḍantam udakārthaṁ nadīṁ gatā homa-velāṁ na sasmāra kiñcic citraratha-spṛhā
Śrīmad-bhāgavatam 9.16.4
kālātyayaṁ taṁ vilokya muneḥ śāpa-viśaṅkitā āgatya kalaśaṁ tasthau purodhāya kṛtāñjaliḥ
Śrīmad-bhāgavatam 9.16.5
vyabhicāraṁ munir jñātvā patnyāḥ prakupito ’bravīt ghnataināṁ putrakāḥ pāpām ity uktās te na cakrire
Śrīmad-bhāgavatam 9.16.6
rāmaḥ sañcoditaḥ pitrā bhrātṝn mātrā sahāvadhīt prabhāva-jño muneḥ samyak samādhes tapasaś ca saḥ
Śrīmad-bhāgavatam 9.16.6
La palabra prabhāva-jñaḥ es significativa. Paraśurāma conocía el poder de su padre, de modo que aceptó cumplir su orden. Pensó …
Śrīmad-bhāgavatam 9.16.7
vareṇa cchandayām āsa prītaḥ satyavatī-sutaḥ vavre hatānāṁ rāmo ’pi jīvitaṁ cāsmṛtiṁ vadhe
Śrīmad-bhāgavatam 9.16.8
uttasthus te kuśalino nidrāpāya ivāñjasā pitur vidvāṁs tapo-vīryaṁ rāmaś cakre suhṛd-vadham