Skip to main content

Text 35

VERSO 35

Texto

Texto

tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham
tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham

Palabra por palabra

Sinônimos

tasya — de él (de Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — un hijo; dhanuḥ-veda-viśāradaḥ — muy experto en el arte de disparar el arco; śaradvān — Śaradvān; tat-sutaḥ — el hijo de Satyadhṛti; yasmāt — de quien; urvaśī-darśanāt — con solo ver a la celestial Urvaśī; kila — en verdad; śara-stambe — sobre una mata de hierba śara; apatat — cayó; retaḥ — semen; mithunam — un niño y una niña; tat abhūt — nacieron; śubham — plenamente auspiciosos.

tasya — dele (Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — um filho; dhanuḥ-veda-viśāradaḥ — muito hábil na arte de manusear o arco e flecha; śaradvān — Śaradvān; tat-sutaḥ — o filho de Satyadhṛti; yasmāt — de quem; urvaśī-darśanāt — pelo simples fato de ver a residente celestial Urvaśī; kila — na verdade; śara-stambe — em uma touceira de grama śara; apatat — caiu; retaḥ — sêmen; mithunam — um menino e uma menina; tat abhūt — nasceram; śubham — muito auspiciosos.

Traducción

Tradução

El hijo de Śatānanda fue Satyadhṛti, un experto arquero, y el hijo de Satyadhṛti fue Śaradvān. Al encontrarse con Urvaśī, Śaradvān emitió semen; de ese semen, que cayó en una mata de hierba śara, nacieron dos bebés completamente auspiciosos, un niño y una niña.

O filho de Śatānanda foi Satyadhṛti, que era hábil na arte de manusear o arco e flecha, e o filho de Satyadhṛti foi Śaradvān. Ao depa­rar-se com Urvaśī, Śaradvān ejaculou, e seu sêmen caiu numa touceira de grama śara. A partir desse sêmen, nasceram dois bebês auspiciosíssimos, sendo um menino e uma menina.