Skip to main content

Text 2

Text 2

Texto

Text

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām
siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Palabra por palabra

Synonyms

siddhiḥ — Siddhi; bhagasya — de Bhaga; bhāryā — la esposa; aṅga — mi querido rey; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — y; varārohām — muy hermosa; kanyām — hija; prāsūta — tuvo; su-vratām — virtuosa.

siddhiḥ — Siddhi; bhagasya — of Bhaga; bhāryā — the wife; aṅga — my dear King; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — and; varārohām — very beautiful; kanyām — daughter; prāsūta — bore; su-vratām — virtuous.

Traducción

Translation

¡Oh, rey!, Siddhi, que era la esposa de Bhaga, el sexto hijo de Aditi, tuvo tres hijos: Mahimā, Vibhu y Prabhu; tuvo también una hija extraordinariamente hermosa, que se llamó Āśī.

O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.