Skip to main content

Text 2

Text 2

Devanagari

Devanagari

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥

Text

Texto

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām
siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Synonyms

Palabra por palabra

siddhiḥ — Siddhi; bhagasya — of Bhaga; bhāryā — the wife; aṅga — my dear King; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — and; varārohām — very beautiful; kanyām — daughter; prāsūta — bore; su-vratām — virtuous.

siddhiḥ — Siddhi; bhagasya — de Bhaga; bhāryā — la esposa; aṅga — mi querido rey; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — y; varārohām — muy hermosa; kanyām — hija; prāsūta — tuvo; su-vratām — virtuosa.

Translation

Traducción

O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.

¡Oh, rey!, Siddhi, que era la esposa de Bhaga, el sexto hijo de Aditi, tuvo tres hijos: Mahimā, Vibhu y Prabhu; tuvo también una hija extraordinariamente hermosa, que se llamó Āśī.