Skip to main content

Texts 3-4

Texts 3-4

Texto

Text

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Palabra por palabra

Synonyms

dhātuḥ — de Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — y; anumatiḥ — Anumati; tathā — también; sāyam — Sāyam; darśam — Darśa; atha — también; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectivamente; agnīn — dioses del fuego; purīṣyān — llamados Purīṣyas; ādhatta — engendró; kriyāyām — en Kriyā; samanantaraḥ — el siguiente hijo, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — de Varuṇa; āsīt — era; yasyām — en quien; jātaḥ — nació; bhṛguḥ — Bhṛgu; punaḥ — de nuevo.

dhātuḥ — of Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — and; anumatiḥ — Anumati; tathā — also; sāyam — Sāyam; darśam — Darśa; atha — also; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectively; agnīn — fire-gods; purīṣyān — called the Purīṣyas; ādhatta — begot; kriyāyām — in Kriyā; samanantaraḥ — the next son, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — of Varuṇa; āsīt — was; yasyām — in whom; jātaḥ — took birth; bhṛguḥ — Bhṛgu; punaḥ — again.

Traducción

Translation

Dhātā, el séptimo hijo de Aditi, tuvo cuatro esposas: Kuhū, Sinīvālī, Rākā y Anumati; fueron madres de cuatro hijos, llamados, respectivamente, Sāyam, Darśa, Prātaḥ y Pūrṇamāsa. La esposa de Vidhātā, el octavo hijo de Aditi, se llamaba Kriyā. En ella, Vidhātā engendró a los cinco dioses del fuego conocidos con el nombre de Purīṣyas. La esposa de Varuṇa, el noveno hijo de Aditi, se llamaba Carṣaṇī. De su vientre nació de nuevo Bhṛgu, el hijo de Brahmā.

Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb.