Skip to main content

Text 63

VERSO 63

Texto

Texto

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā
agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

Palabra por palabra

Sinônimos

agniṣvāttāḥ — los agniṣvāttas; barhiṣadaḥ — los barhiṣadas; saumyāḥ — los saumyas; pitaraḥ — los antepasados; ājyapāḥ — los ājyapas; sa-agnayaḥ — los que se valen del fuego; anagnayaḥ — los que viven sin el fuego; teṣām — de ellos; patnī — la esposa; dākṣāyaṇī — la hija de Dakṣa; svadhā — Svadhā.

agniṣvāttāḥ — os Agniṣvāttas; barhiṣadaḥ — os Barhiṣadas; saumyāḥ — os Saumyas; pitaraḥ — os antepassados; ājyapāḥ — os Ājyapas; saagnayaḥ – aqueles cujo meio é pelo fogo; anagnayaḥ — aqueles cujo meio é sem o fogo; teṣām — deles; patnī — a esposa; dākṣāyaṇī — a filha de Dakṣa; svadhā — Svadhā.

Traducción

Tradução

Los agniṣvāttas, los barhiṣadas, los saumyas y los ājyapas son los pitās. Unos son sāgnika, y otros niragnika. La esposa de todos esos pitās es Svadhā, la hija del rey Dakṣa.

Os Agniṣvāttas, os Barhiṣadas, os Saumyas e os Ājyapas são os Pitās. Eles são ou sāgnika ou niragnika. A esposa de todos esses Pitās é Svadhā, que é a filha do rei Dakṣa.