Skip to main content

Śrīmad-bhāgavatam 4.1.63

Texto

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

Palabra por palabra

agniṣvāttāḥ — los agniṣvāttas; barhiṣadaḥ — los barhiṣadas; saumyāḥ — los saumyas; pitaraḥ — los antepasados; ājyapāḥ — los ājyapas; sa-agnayaḥ — los que se valen del fuego; anagnayaḥ — los que viven sin el fuego; teṣām — de ellos; patnī — la esposa; dākṣāyaṇī — la hija de Dakṣa; svadhā — Svadhā.

Traducción

Los agniṣvāttas, los barhiṣadas, los saumyas y los ājyapas son los pitās. Unos son sāgnika, y otros niragnika. La esposa de todos esos pitās es Svadhā, la hija del rey Dakṣa.