Skip to main content

Śrīmad-bhāgavatam 4.1.49-52

Texto

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

Palabra por palabra

pitṛbhyaḥ — a los pitās; ekām — una hija; yuktebhyaḥ — en conjunto; bhavāya — al Señor Śiva; ekām — una hija; bhava-chide — que libera del enredo material; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — nombres de trece hijas de Dakṣa; dharmasya — de Dharma; patnayaḥ — las esposas; śraddhā — Śraddhā; asūta — dio a luz a; śubham — Śubha; maitrī — Maitrī; prasādam — Prasāda; abhayam — Abhaya; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukha; mudam — Muda; tuṣṭiḥ — Tuṣṭi; smayam — Smaya; puṣṭiḥ — Puṣṭi; asūyata — dio a luz a; yogam — Yoga; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpa; artham — Artha; buddhiḥ — Buddhi; asūyata — engendró; medhā — Medhā; smṛtim — Smṛti; titikṣā — Titikṣā; tu — también; kṣemam — Kṣema; hrīḥ — Hrī; praśrayam — Praśraya; sutam — hijo; mūrtiḥ — Mūrti; sarva-guṇa — de todas las cualidades respetables; utpattiḥ — el receptáculo; nara-nārāyaṇau — Nara y Nārāyaṇa; ṛṣī — los dos sabios.

Traducción

De las dos hijas que quedaban, a una la dio en caridad a Pitṛloka, donde reside muy amigablemente, y a la otra la dio al Señor Śiva, quien libera del enredo material a las personas pecaminosas. Los nombres de las trece hijas de Dakṣa entregadas a Dharma son: Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī y Mūrti. Estas trece hijas fueron madres de los siguientes hijos: Śraddhā tuvo a Śubha, Maitrī a Prasāda, Dayā a Abhaya, Śānti a Sukha, Tuṣṭi a Muda, Puṣṭi a Smaya, Kriyā a Yoga, Unnati a Darpa, Buddhi a Artha, Medhā a Smṛti, Titikṣā a Kṣema, y Hrī a Praśraya. Mūrti, que era el receptáculo de toda cualidad digna de respeto, fue madre de Śrī Nara-Nārāyaṇa, la Suprema Personalidad de Dios.