Skip to main content

Text 50

VERSO 50

Texto

Texto

nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ
nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ

Palabra por palabra

Sinônimos

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — y; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — la Personalidad de Dios; devakī-putraḥ — el hijo de Devakī, el Señor Śrī Kṛṣṇa; ye — esos; ca — y; anye — otros; yāḥ — esos; ca — y; yoṣitaḥ — damas.

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — e; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — a Personalidade de Deus; devakī-putraḥ — o filho de Devakī, o Senhor Śrī Kṛṣṇa; ye — esses; ca — e; anye — outros; yāḥ — aqueles; ca — e; yoṣitaḥ — damas.

Traducción

Tradução

Nakula y Sahadeva [los hermanos menores del rey] y también Sātyaki, Arjuna, la Personalidad de Dios —el Señor Śrī Kṛṣṇa, el hijo de Devakī—, y las damas y los demás, estuvieron todos unánimemente de acuerdo con el rey.

Nakula e Sahadeva [os irmãos caçulas do rei]; bem como Sātyaki; Arjuna; a Personalidade de Deus, o Senhor Śrī Kṛṣṇa, filho de Devakī; junto com as senhoras e outros – todos concordaram unanimemente com o rei.