Skip to main content

Text 399

Text 399

Texto

Text

hariḥ pūrṇatamaḥ pūrṇa-
taraḥ pūrṇa iti tridhā
śreṣṭha-madhyādibhiḥ śabdair
nāṭye yaḥ paripaṭhyate
hariḥ pūrṇatamaḥ pūrṇa-
taraḥ pūrṇa iti tridhā
śreṣṭha-madhyādibhiḥ śabdair
nāṭye yaḥ paripaṭhyate

Palabra por palabra

Synonyms

hariḥ — la Suprema Personalidad de Dios; pūrṇa-tamaḥ — completísimo; pūrṇa-taraḥ — muy completo; pūrṇaḥ — completo; iti — así; tridhā — tres fases; śreṣṭha — óptimo; madhya-ādibhiḥ — medio, etc.; śabdaiḥ — con las palabras; nāṭye — en libros de teatro; yaḥ — quien; paripaṭhyate — se proclama.

hariḥ — the Supreme Personality of Godhead; pūrṇa-tamaḥ — most complete; pūrṇa-taraḥ — more complete; pūrṇaḥ — complete; iti — thus; tridhā — three stages; śreṣṭha — best; madhya-ādibhiḥ — middle, etc.; śabdaiḥ — by the words; nāṭye — in books on dramatics; yaḥ — who; paripaṭhyate — is proclaimed.

Traducción

Translation

«“En los textos teatrales, esto se define como ‘perfecto’, ‘más perfecto’ y ‘perfectísimo’. Así, el Señor Kṛṣṇa Se manifiesta de tres maneras: perfecto, más perfecto y perfectísimo.

“ ‘This is stated in the dramatic literatures as “perfect,” “more perfect” and “most perfect.” Thus Lord Kṛṣṇa manifests Himself in three ways — perfect, more perfect and most perfect.