Skip to main content

CC Madhya-līlā 14.220

Texto

parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma

Palabra por palabra

parama puruṣa-uttama — la Suprema Personalidad de Dios; svayam bhagavān — el Señor en persona; kṛṣṇa — el Señor Kṛṣṇa; yāhāṅ — donde; dhanī — verdaderamente opulento; tāhāṅ — allí; vṛndāvana-dhāma — Vṛndāvana-dhāma.

Traducción

«Śrī Kṛṣṇa es la Suprema Personalidad de Dios, pleno de toda opulencia, y Sus opulencias sólo se manifiestan de forma completa en Vṛndāvana-dhāma.