Skip to main content

CC Ādi-līlā 5.2

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—a Śrī Caitanya Mahāprabhu; jaya nityānanda—¡toda gloria a Śrī Nityānanda!; jaya advaita-candra—¡toda gloria a Advaita Ācārya!; jaya gaura-bhakta-vṛnda—¡toda gloria a todos los devotos del Señor Śrī Caitanya Mahāprabhu!

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Śrī Nityānanda! ¡Toda gloria a Advaita Ācārya! Y ¡toda gloria a todos los devotos de Śrī Caitanya Mahāprabhu!