Skip to main content

Text 66

Text 66

Texto

Text

tāṅra saṅge ānanda kare vaiṣṇavera gaṇa
kṛṣṇa-kathā, kṛṣṇa-pūjā, nāma-saṅkīrtana
tāṅra saṅge ānanda kare vaiṣṇavera gaṇa
kṛṣṇa-kathā, kṛṣṇa-pūjā, nāma-saṅkīrtana

Palabra por palabra

Synonyms

tāṅra saṅge—con Él (Advaita Ācārya); ānanda—placer; kare—sienten; vaiṣṇavera—de los devotos; gaṇa—reunión; kṛṣṇa-kathā—temas sobre el Señor Kṛṣṇa; kṛṣṇa-pūjā—adoración de Kṛṣṇa; nāma-saṅkīrtana—canto del mahā-mantraHare Kṛṣṇa.

tāṅra saṅge — with Him (Advaita Ācārya); ānanda — pleasure; kare — takes; vaiṣṇavera — of the devotees; gaṇa — assembly; kṛṣṇa-kathā — topics of Lord Kṛṣṇa; kṛṣṇa-pūjā — worship of Kṛṣṇa; nāma-saṅkīrtana — chanting of the Hare Kṛṣṇa mahā-mantra.

Traducción

Translation

En casa de Advaita Ācārya todos los vaiṣṇavas sentían gran placer hablando siempre de Kṛṣṇa, adorando siempre a Kṛṣṇa y cantando siempre el mahā-mantra Hare Kṛṣṇa.

In the house of Advaita Ācārya, all the Vaiṣṇavas took pleasure in always talking of Kṛṣṇa, always worshiping Kṛṣṇa and always chanting the Hare Kṛṣṇa mahā-mantra.

Significado

Purport

Estos principios son la única base del movimiento para la conciencia de Kṛṣṇa. Nosotros no tenemos más ocupación que hablar de Kṛṣṇa, adorar a Kṛṣṇa y cantar el mahā-mantra Hare Kṛṣṇa.

On these principles only does the Kṛṣṇa consciousness movement go on. We have no business other than to talk of Kṛṣṇa, worship Kṛṣṇa and chant the Hare Kṛṣṇa mahā-mantra.