Skip to main content

Word for Word Index

śrīmad-bhāgavata-abhidhaḥ
named Śrīmad-Bhāgavatam.CC Madhya 25.143-144
bhāgavata-artha
meaning of the BhāgavatamCC Antya 7.54
the meaning of Śrīmad-BhāgavatamCC Antya 7.82
the purport of Śrīmad-BhāgavatamCC Antya 7.82
bhāgavata-aṅghri-reṇum
the dust of the feet of a pure devotee — ŚB 2.3.23
bhāgavata-uttamaḥ
one of the topmost devotees of the Lord — ŚB 2.10.48
a person advanced in devotional service. — ŚB 11.2.45, CC Madhya 8.275, CC Madhya 22.72, CC Madhya 25.129
a first-class devotee. — ŚB 11.2.48
is a first-class devotee. — ŚB 11.2.50
the best of devotees. — ŚB 11.2.52
bhāgavata
Śrīmad-Bhāgavatam, or the pure devotee — ŚB 1.2.18
of the pure devotees — ŚB 1.18.17
devotee — ŚB 1.19.21
the pure devotee of the Lord — ŚB 2.3.11
the great devotee — ŚB 2.3.25
devotees — ŚB 3.16.21
to the devotees — ŚB 5.1.5
of devotees of the Lord — ŚB 5.9.20, ŚB 10.37.9
by exalted devotees — ŚB 5.14.46
of the Lord’s devotee (Prahlāda) — ŚB 7.1.4-5
of devotees — ŚB 10.37.24
of the devotees — ŚB 11.23.1, ŚB 4.24.44, ŚB 4.29.80
O great devotee of the Supreme Lord — ŚB 12.11.1
in relation to the Supreme Lord — CC Ādi 1.99, CC Ādi 1.99
the bhāgavatasCC Ādi 1.100
Śrīmad-BhāgavatamCC Ādi 2.24, CC Ādi 3.84, CC Ādi 5.122, CC Ādi 7.48, CC Ādi 13.64, CC Madhya 2.88, CC Madhya 6.97, CC Antya 13.113
of Śrīmad-BhāgavatamCC Ādi 2.59, CC Ādi 2.62, CC Antya 3.216
Śrīmad-Bhāgavatam. — CC Ādi 6.22
the recitation of Śrīmad-BhāgavatamCC Ādi 10.158
Śrīmad-Bhāgavatam — CC Madhya 22.125, CC Madhya 25.142, CC Madhya 25.153, CC Madhya 25.266
devotees and the book known as Śrīmad-BhāgavatamCC Madhya 24.193
Śrīmad-Bhāgavata Purāṇa — CC Madhya 25.97
bhāgavata-uttamam
the first-class devotee of the Lord — ŚB 1.4.9
bhāgavata-dharma-darśanāḥ
authorized preachers of Śrīmad-BhāgavatamŚB 5.4.11-12
mahā-bhāgavata
O great devotee sage — ŚB 5.13.26
great devotee — CC Ādi 10.64, CC Ādi 11.9, CC Ādi 11.41, CC Antya 7.131, CC Antya 11.105
a great devotee — CC Ādi 11.35, CC Madhya 6.94
are all great devotees. — CC Ādi 12.73
a first-class devotee — CC Madhya 6.246, CC Madhya 12.61
first-class devotees — CC Madhya 7.107