Skip to main content

Word for Word Index

mahā-bhāgavata
a first-class advanced devotee — CC Madhya 8.273
greatly advanced devotees. — CC Madhya 11.67
of a first-class devotee — CC Madhya 17.110
most advanced devotee — CC Madhya 18.212
the foremost devotee — CC Antya 3.252-253
a highly advanced devotee — CC Antya 16.6
bhāgavata-vātsalyatayā
because of His being very affectionate to His devotee — ŚB 5.3.2
bhāgavata-pradhānaḥ
Śukadeva Gosvāmī, the chief among the pure devotees. — ŚB 10.1.14
the foremost of devotees. — ŚB 11.2.49
the foremost devotee — ŚB 11.2.55
the most elevated devotee — CC Madhya 25.128
bhāgavata-mukhyasya
of the topmost of all devotees — ŚB 10.10.24
bhāgavata-uttama-uttama
O great saintly person, greatest of all devotees (Śaunaka). — ŚB 10.12.44
bhāgavata-uttama
O best of devotees — ŚB 10.13.1
the best of the devotees. — CC Madhya 24.228, CC Antya 7.21
bhāgavata-uttamaiḥ
by the most exalted devotees — ŚB 10.39.53-55
bhāgavata-sandarbha-granthera
of the book called Bhāgavata-sandarbhaCC Ādi 3.80
dui bhāgavata
of the two bhāgavatasCC Ādi 1.98
bhāgavata-śāstra
Śrīmad-BhāgavatamCC Ādi 1.99
kṛṣṇa-tulya bhāgavata
Śrīmad-Bhāgavatam is identical with Kṛṣṇa — CC Madhya 24.318
śrī-bhāgavata-śravaṇa
regularly hearing the recitation of Śrīmad-Bhāgavatam.CC Madhya 24.339
śrī-bhāgavata
Śrīmad-Bhāgavatam — CC Madhya 25.100, CC Madhya 25.150
bhāgavata-śloka
the verses in Śrīmad-BhāgavatamCC Madhya 25.100
śrī-bhāgavata-raktānām
who are interested in understanding the transcendental meaning of Śrīmad-BhāgavatamCC Madhya 23.95-98
bhāgavata vicāra
discussion of Śrīmad-BhāgavatamCC Madhya 19.17
discussion on Śrīmad-BhāgavatamCC Madhya 25.166
bhāgavata-siddhānta
the conclusions of Śrīmad-Bhāgavatam.CC Madhya 19.115
the conclusive statements about devotional service mentioned in Śrīmad-BhāgavatamCC Madhya 23.115
śrī-bhāgavata-tattva-rasa
the truth and transcendental taste of Śrīmad-BhāgavatamCC Madhya 25.266
bhāgavata-śravaṇa
hearing Śrīmad-BhāgavatamCC Madhya 22.128
śrīmad-bhāgavata
of the Śrīmad-BhāgavatamCC Madhya 22.131
bhāgavata śune
hears Śrīmad-BhāgavatamCC Antya 4.33
mahā-bhāgavata yei
one who is a highly elevated devotee — CC Antya 2.96
bhāgavata-ācārya
Bhāgavata Ācārya — CC Ādi 10.113, CC Ādi 12.58, CC Ādi 12.80
śrī-bhāgavata-śāstra
the revealed scripture Śrīmad-BhāgavatamCC Madhya 13.67
the Vedic scripture Śrīmad-BhāgavatamCC Antya 5.44
bhāgavata-ārambhe
in the beginning of Śrīmad-BhāgavatamCC Madhya 20.358
bhāgavata-dāsa
Bhāgavata dāsa — CC Ādi 12.82
bhāgavata dhanya
glorious devotees — CC Ādi 12.90
śrī-bhāgavata-sandarbha-nāma
the Bhāgavata-sandarbhaCC Madhya 1.43