Skip to main content

CC Ādi 3.84

Bengali

ভাগবত, ভারতশাস্ত্র, আগম, পুরাণ ।
চৈতন্য–কৃষ্ণ–অবতারে প্রকট প্রমাণ ॥ ৮৪ ॥

Text

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

Synonyms

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama — Vedic literatures; purāṇa — the Purāṇas; caitanya — as Lord Caitanya Mahāprabhu; kṛṣṇa — of Lord Kṛṣṇa; avatāre — in the incarnation; prakaṭa — displayed; pramāṇa — evidence.

Translation

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.