Skip to main content

Text 15

Text 15

Devanagari

Devanagari

श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कत: ।
अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुता: ॥ १५ ॥

Text

Texto

śvaphalkaś citrarathaś ca
gāndinyāṁ ca śvaphalkataḥ
akrūra-pramukhā āsan
putrā dvādaśa viśrutāḥ
śvaphalkaś citrarathaś ca
gāndinyāṁ ca śvaphalkataḥ
akrūra-pramukhā āsan
putrā dvādaśa viśrutāḥ

Synonyms

Palabra por palabra

śvaphalkaḥ — Śvaphalka; citrarathaḥ ca — and Citraratha; gāndinyām — through the wife named Gāndinī; ca — and; śvaphalkataḥ — from Śvaphalka; akrūra — Akrūra; pramukhāḥ — headed by; āsan — there were; putrāḥ — sons; dvādaśa — twelve; viśrutāḥ — most celebrated.

śvaphalkaḥ — Śvaphalka; citrarathaḥ ca — y Citraratha; gāndinyām — con la esposa llamada Gāndinī; ca — y; śvaphalkataḥ — de Śvaphalka; akrūra — Akrūra; pramukhāḥ — encabezados por; āsan — hubo; putrāḥ — hijos; dvādaśa — doce; viśrutāḥ — muy famosos.

Translation

Traducción

From Vṛṣṇi came the sons named Śvaphalka and Citraratha. From Śvaphalka by his wife Gāndinī came Akrūra. Akrūra was the eldest, but there were twelve other sons, all of whom were most celebrated.

Los hijos de Vṛṣṇi fueron Śvaphalka y Citraratha. De Śvaphalka y su esposa Gāndinī nació Akrūra. Akrūra fue el primogénito de trece hermanos, todos los cuales alcanzaron gran renombre.