Skip to main content

Texts 16-18

Texts 16-18

Devanagari

Devanagari

आसङ्ग: सारमेयश्च मृदुरो मृदुविद् गिरि: ।
धर्मवृद्ध: सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दन: ॥ १६ ॥
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश ।
तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि ॥ १७ ॥
देववानुपदेवश्च तथा चित्ररथात्मजा: ।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दना: ॥ १८ ॥

Text

Texto

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

Synonyms

Palabra por palabra

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — also; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — also; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — and; pratibāhuḥ — Pratibāhu; ca — and; dvādaśa — twelve; teṣām — of them; svasā — sister; sucārā — Sucārā; ākhyā — well known; dvau — two; akrūra — of Akrūra; sutau — sons; api — also; devavān — Devavān; upadevaḥ ca — and Upadeva; tathā — thereafter; citraratha-ātmajāḥ — the sons of Citraratha; pṛthuḥ vidūratha — Pṛthu and Vidūratha; ādyāḥ — beginning with; ca — also; bahavaḥ — many; vṛṣṇi-nandanāḥ — the sons of Vṛṣṇi.

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — también; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — también; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — y; pratibāhuḥ — Pratibāhu; ca — y; dvādaśa — doce; teṣām — de ellos; svasā — hermana; sucārā — Sucārā; ākhyā — bien conocidos; dvau — dos; akrūra — de Akrūra; sutau — hijos; api — también; devavān — Devavān; upadevaḥ ca — y Upadeva; tathā — a continuación; citraratha-ātmajāḥ — los hijos de Citraratha; pṛthuḥ vidūratha — Pṛthu y Vidūratha; ādyāḥ — comenzando con; ca — también; bahavaḥ — muchos; vṛṣṇi-nandanāḥ — los hijos de Vṛṣṇi.

Translation

Traducción

The names of these twelve were Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.

Los nombres de los doce hermanos de Akrūra fueron: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda y Pratibāhu. Tuvieron además una hermana, Sucārā. Akrūra tuvo dos hijos, llamados Devavān y Upadeva. Citraratha tuvo muchos hijos, encabezados por Pṛthu y Vidūratha; todos ellos fueron conocidos como miembros de la dinastía de Vṛṣṇi.