Skip to main content

Text 14

Text 14

Devanagari

Devanagari

युयुधान: सात्यकिर्वै जयस्तस्य कुणिस्तत: ।
युगन्धरोऽनमित्रस्य वृष्णि: पुत्रोऽपरस्तत: ॥ १४ ॥

Text

Texto

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ
yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Synonyms

Palabra por palabra

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — the son of Satyaka; vai — indeed; jayaḥ — Jaya; tasya — of him (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — from him (Jaya); yugandharaḥ — Yugandhara; anamitrasya — a son of Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — a son; aparaḥ — other; tataḥ — from him.

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — el hijo de Satyaka; vai — en verdad; jayaḥ — Jaya; tasya — de él (de Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — de él (de Jaya); yugandharaḥ — Yugandhara; anamitrasya — un hijo de Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — un hijo; aparaḥ — otro; tataḥ — de él.

Translation

Traducción

The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.

El hijo de Satyaka fue Yuyudhāna, cuyo hijo fue Jaya. Jaya tuvo un hijo que se llamó Kuṇi, y Kuṇi fue padre de Yugandhara. Otro hijo de Anamitra fue Vṛṣṇi.