Skip to main content

Text 3

VERSO 3

Devanagari

Devanagari

द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ।
धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥

Text

Texto

drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime
drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime

Synonyms

Sinônimos

drupadāt — from Drupada; draupadī — Draupadī, the famous wife of the Pāṇḍavas; tasya — of him (Drupada); dhṛṣṭadyumna-ādayaḥ — headed by Dhṛṣṭadyumna; sutāḥ — sons; dhṛṣṭadyumnāt — from Dhṛṣṭadyumna; dhṛṣṭaketuḥ — the son named Dhṛṣṭaketu; bhārmyāḥ — all descendants of Bharmyāśva; pāñcālakāḥ — they are known as the Pāñcālakas; ime — all of these.

drupadāt — de Drupada; draupadī — Draupadī, a famosa esposa dos Pāṇḍavas; tasya — dele (Drupada); dhṛṣṭadyumna-ādayaḥ — encabeçados por Dhṛṣṭadyumna; sutāḥ — filhos; dhṛṣṭadyumnāt — de Dhṛṣṭadyumna; dhṛṣṭaketuḥ — o filho chamado Dhṛṣṭaketu; bhār­myāḥ — todos descendentes de Bharmyāśva; pāñcālakāḥ — eles são conhecidos como os Pāñcālakas; ime — todos esses.

Translation

Tradução

From Mahārāja Drupada, Draupadī was born. Mahārāja Drupada also had many sons, headed by Dhṛṣṭadyumna. From Dhṛṣṭadyumna came a son named Dhṛṣṭaketu. All these personalities are known as descendants of Bharmyāśva or as the dynasty of Pāñcāla.

De Mahārāja Drupada, nasceu Draupadī. Mahārāja Drupada também teve muitos filhos, encabeçados por Dhṛṣṭadyumna. De Dhṛṣṭadyumna, veio um filho chamado Dhṛṣṭaketu. Todas essas per­sonalidades são conhecidas como descendentes de Bharmyāśva ou como a dinastia de Pāñcāla.