Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ।
धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥

Text

Verš

drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime
drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime

Synonyms

Synonyma

drupadāt — from Drupada; draupadī — Draupadī, the famous wife of the Pāṇḍavas; tasya — of him (Drupada); dhṛṣṭadyumna-ādayaḥ — headed by Dhṛṣṭadyumna; sutāḥ — sons; dhṛṣṭadyumnāt — from Dhṛṣṭadyumna; dhṛṣṭaketuḥ — the son named Dhṛṣṭaketu; bhārmyāḥ — all descendants of Bharmyāśva; pāñcālakāḥ — they are known as the Pāñcālakas; ime — all of these.

drupadāt — Drupadovi; draupadī — Draupadī, slavná manželka Pāṇḍuovců; tasya — jeho (Drupady); dhṛṣṭadyumna-ādayaḥ — počínaje Dhṛṣṭadyumnou; sutāḥ — synové; dhṛṣṭadyumnāt — Dhṛṣṭadyumnovi; dhṛṣṭaketuḥ — syn jménem Dhṛṣṭaketu; bhārmyāḥ — potomky Bharmyāśvy; pāñcālakāḥ — známí jako Pāñcālakové; ime — ti všichni.

Translation

Překlad

From Mahārāja Drupada, Draupadī was born. Mahārāja Drupada also had many sons, headed by Dhṛṣṭadyumna. From Dhṛṣṭadyumna came a son named Dhṛṣṭaketu. All these personalities are known as descendants of Bharmyāśva or as the dynasty of Pāñcāla.

Mahārājovi Drupadovi se narodila Draupadī. Měl také mnoho synů počínaje Dhṛṣṭadyumnou, jehož synem byl Dhṛṣṭaketu. Všechny tyto osobnosti jsou potomky Bharmyāśvy, v dynastii zvané Pāñcāla.