Skip to main content

Text 3

Text 3

Devanagari

Devanagari

द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ।
धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥

Text

Texto

drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime
drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime

Synonyms

Palabra por palabra

drupadāt — from Drupada; draupadī — Draupadī, the famous wife of the Pāṇḍavas; tasya — of him (Drupada); dhṛṣṭadyumna-ādayaḥ — headed by Dhṛṣṭadyumna; sutāḥ — sons; dhṛṣṭadyumnāt — from Dhṛṣṭadyumna; dhṛṣṭaketuḥ — the son named Dhṛṣṭaketu; bhārmyāḥ — all descendants of Bharmyāśva; pāñcālakāḥ — they are known as the Pāñcālakas; ime — all of these.

drupadāt — de Drupada; draupadī — Draupadī, la famosa esposa de los Pāṇḍavas; tasya — de él (de Drupada); dhṛṣṭadyumna-ādayaḥ — encabezados por Dhṛṣṭadyumna; sutāḥ — hijos; dhṛṣṭadyumnāt — de Dhṛṣṭadyumna; dhṛṣṭaketuḥ — el hijo llamado Dhṛṣṭaketu; bhārmyāḥ — descendientes todos ellos de Bharmyāśva; pāñcālakāḥ — reciben el nombre de pāñcālakas; ime — todos ellos.

Translation

Traducción

From Mahārāja Drupada, Draupadī was born. Mahārāja Drupada also had many sons, headed by Dhṛṣṭadyumna. From Dhṛṣṭadyumna came a son named Dhṛṣṭaketu. All these personalities are known as descendants of Bharmyāśva or as the dynasty of Pāñcāla.

De Mahārāja Drupada nació Draupadī. Mahārāja Drupada tuvo también muchos hijos varones, el mayor de los cuales fue Dhṛṣṭadyumna. De Dhṛṣṭadyumna nació Dhṛṣṭaketu. Todas estas personalidades son los descendientes de Bharmyāśva, conocidos también como la dinastía de Pāñcāla.