Skip to main content

Text 26

Text 26

Devanagari

Devanagari

गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥

Text

Texto

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā
gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyms

Palabra por palabra

gāndhāryām — in the womb of Gāndhārī; dhṛtarāṣṭrasya — of Dhṛtarāṣṭra; jajñe — were born; putra-śatam — one hundred sons; nṛpa — O King Parīkṣit; tatra — among the sons; duryodhanaḥ — the son named Duryodhana; jyeṣṭhaḥ — the eldest; duḥśalā — Duḥśalā; ca api — also; kanyakā — one daughter.

gāndhāryām — en el vientre de Gāndhārī; dhṛtarāṣṭrasya — de Dhṛtarāṣṭra; jajñe — nacieron; putra-śatam — cien hijos; nṛpa — ¡oh, rey Parīkṣit!; tatra — entre los hijos; duryodhanaḥ — el hijo llamado Duryodhana; jyeṣṭhaḥ — el mayor; duḥśalā — Duḥśalā; ca api — también; kanyakā — una hija.

Translation

Traducción

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā.

Gāndhārī, la esposa de Dhṛtarāṣṭra, fue madre de cien hijos y una hija, ¡oh, rey! El mayor de los hijos fue Duryodhana, y la hija se llamó Duḥśalā.