Skip to main content

ŚB 9.22.26

Devanagari

गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥

Text

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyms

gāndhāryām — in the womb of Gāndhārī; dhṛtarāṣṭrasya — of Dhṛtarāṣṭra; jajñe — were born; putra-śatam — one hundred sons; nṛpa — O King Parīkṣit; tatra — among the sons; duryodhanaḥ — the son named Duryodhana; jyeṣṭhaḥ — the eldest; duḥśalā — Duḥśalā; ca api — also; kanyakā — one daughter.

Translation

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā.