Skip to main content

Text 10

VERSO 10

Devanagari

Devanagari

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।
दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥

Text

Texto

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ
marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

Synonyms

Sinônimos

marīciḥ — the great saintly person known as Marīci; manasaḥ tasya — from the mind of Lord Brahmā; jajñe — took birth; tasya api — from Marīci; kaśyapaḥ — Kaśyapa (took birth); dākṣāyaṇyām — in the womb of the daughter of Mahārāja Dakṣa; tataḥ — thereafter; adityām — in the womb of Aditi; vivasvān — Vivasvān; abhavat — took birth; sutaḥ — a son.

marīciḥ — o grande santo conhecido como Marīci; manasaḥ tasya — da mente do senhor Brahmā; jajñe — nasceu; tasya api — de Marīci; kaśyapaḥ — Kaśyapa (nasceu); dākṣāyaṇyām — no ventre da filha de Mahārāja Dakṣa; tataḥ — depois disso; adityām — no ventre de Aditi; vivasvān — Vivasvān; abhavat — nasceu; sutaḥ — um filho.

Translation

Tradução

From the mind of Lord Brahmā, Marīci took birth, from the semen of Marīci, Kaśyapa appeared, and from Kaśyapa, by the womb of Dakṣa’s daughter Aditi, Vivasvān took birth.

Da mente do senhor Brahmā, nasceu Marīci, e do sêmen de Marīci, apareceu Kaśyapa. De Kaśyapa, através do ventre de Aditi, nasceu Vivasvān.