Skip to main content

Text 10

Text 10

Devanagari

Devanagari

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।
दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥

Text

Texto

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ
marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

Synonyms

Palabra por palabra

marīciḥ — the great saintly person known as Marīci; manasaḥ tasya — from the mind of Lord Brahmā; jajñe — took birth; tasya api — from Marīci; kaśyapaḥ — Kaśyapa (took birth); dākṣāyaṇyām — in the womb of the daughter of Mahārāja Dakṣa; tataḥ — thereafter; adityām — in the womb of Aditi; vivasvān — Vivasvān; abhavat — took birth; sutaḥ — a son.

marīciḥ — la gran persona santa conocida con el nombre de Marīci; manasaḥ tasya — de la mente del Señor Brahmā; jajñe — nació; tasya api — de Marīci; kaśyapaḥ — Kaśyapa (nació); dākṣāyaṇyām — en el vientre de la hija de Mahārāja Dakṣa; tataḥ — a continuación; adityām — en el vientre de Aditi; vivasvān — Vivasvān; abhavat — nació; sutaḥ — un hijo.

Translation

Traducción

From the mind of Lord Brahmā, Marīci took birth, from the semen of Marīci, Kaśyapa appeared, and from Kaśyapa, by the womb of Dakṣa’s daughter Aditi, Vivasvān took birth.

De la mente del Señor Brahmā nació Marīci, y del semen de Marīci, en el vientre de la hija de Dakṣa Mahārāja, nació Kaśyapa. Kaśyapa engendró a Vivasvān en el vientre de Aditi.