Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥

Text

Verš

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī
prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Synonyms

Synonyma

prajāpateḥ aṅgirasaḥ — of another prajāpati, known as Aṅgirā; svadhā — Svadhā; patnī — his wife; pitṝn — the Pitās; atha — thereafter; atharva-āṅgirasam — Atharvāṅgirasa; vedam — the personified Veda; putratve — as the son; ca — and; akarot — accepted; satī — Satī.

prajāpateḥ aṅgirasaḥ — dalšího Prajāpatiho, známého jako Aṅgirā; svadhā — Svadhā; patnī — jeho manželka; pitṝn — Pity; atha — poté; atharva-āṅgirasam — Atharvāṅgirasu; vedam — zosobněnou Vedu; putratve — za syna; ca — a; akarot — přijala; satī — Satī.

Translation

Překlad

The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.

Prajāpati Aṅgirā měl dvě ženy, které se jmenovaly Svadhā a Satī. Svadhā přijala za své syny všechny Pity a Satī přijala za syna Atharvāṅgirasu Vedu.