Skip to main content

Synonyma

satī dadhānā
zvětšující — Śrīmad-bhāgavatam 6.14.52
dvija-satī
manželka brāhmaṇyŚrīmad-bhāgavatam 5.9.7
satī-patiḥ
manžel Satī (počestné). — Śrīmad-bhāgavatam 3.14.36
satī
oddaná — Śrīmad-bhāgavatam 1.7.43
ctnostná, oddaná Pánu. — Śrīmad-bhāgavatam 1.8.17
tak učiněno — Śrīmad-bhāgavatam 1.17.26, Śrīmad-bhāgavatam 1.17.27
neochvějná. — Śrīmad-bhāgavatam 2.1.10
počestná — Śrīmad-bhāgavatam 4.1.38, Śrīmad-bhāgavatam 4.23.21, Śrīmad-bhāgavatam 4.23.26, Śrīmad-bhāgavatam 9.10.55
jménem Satī — Śrīmad-bhāgavatam 4.1.65
Satī. — Śrīmad-bhāgavatam 4.2.3, Śrīmad-bhāgavatam 4.4.8, Śrīmad-bhāgavatam 6.6.19
Satī — Śrīmad-bhāgavatam 4.3.5-7, Śrīmad-bhāgavatam 4.4.3, Śrīmad-bhāgavatam 4.4.27, Śrīmad-bhāgavatam 4.4.28, Śrīmad-bhāgavatam 4.4.29, Śrīmad-bhāgavatam 4.7.58
stala se — Śrīmad-bhāgavatam 4.17.14
kráva — Śrīmad-bhāgavatam 4.19.7
je — Śrīmad-bhāgavatam 4.21.31
věrná žena — Śrīmad-bhāgavatam 7.7.14
ctnostná. — Śrīmad-bhāgavatam 8.18.17
počestná žena. — Śrīmad-bhāgavatam 9.9.34
jelikož byla — Śrīmad-bhāgavatam 9.15.9
nejpočestnější žena. — Śrīmad-bhāgavatam 9.16.13
být v takovém postavení. — Śrīmad-bhāgavatam 9.18.31
nacházející se v tomto stavu. — Śrīmad-bhāgavatam 10.2.19
ctnostná žena — Śrīmad-bhāgavatam 10.4.4
matka Yaśodā. — Śrīmad-bhāgavatam 10.7.4
matka Yaśodā — Śrīmad-bhāgavatam 10.7.18
jelikož jsem jeho žena — Śrīmad-bhāgavatam 10.8.42
ctnostná — Śrī caitanya-caritāmṛta Ādi 13.60
jsi — Śrī caitanya-caritāmṛta Madhya 23.29
jsoucí na úrovni kvality dobra — Śrī caitanya-caritāmṛta Madhya 24.217
cudná — Śrī caitanya-caritāmṛta Antya 3.16
satī uvāca
Satī řekla — Śrīmad-bhāgavatam 4.3.8
sei satī
ta počestná žena — Śrī caitanya-caritāmṛta Madhya 13.153