Skip to main content

Texts 17-18

Sloka 17-18

Devanagari

Dévanágarí

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥

Text

Verš

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Synonyms

Synonyma

sarūpā — Sarūpā; asūta — gave birth; bhūtasya — of Bhūta; bhāryā — the wife; rudrān — Rudras; ca — and; koṭiśaḥ — ten million; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — thus; rudrasya — of these Rudras; pārṣadāḥ — their associates; ca — and; anye — other; ghorāḥ — very fearful; preta — ghosts; vināyakāḥ — and hobgoblins.

sarūpā — Sarūpā; asūta — porodila; bhūtasya — Bhūty; bhāryā — manželka; rudrān — Rudry; ca — a; koṭiśaḥ — deset miliónů; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — takto; rudrasya — těchto Rudrů; pārṣadāḥ — jejich společníci; ca — a; anye — jiní; ghorāḥ — hrůzostrašní; preta — duchové; vināyakāḥ — a šotci.

Translation

Překlad

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.

Sarūpā, manželka Bhūty, porodila deset miliónů Rudrů, z nichž jedenácti hlavními byli Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa a Mahān. Jejich společníci, duchové a šotci, kteří nahánějí hrůzu, se narodili Bhūtově druhé manželce.

Purport

Význam

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.

Śrīla Viśvanātha Cakravartī Ṭhākura uvádí ve svém komentáři, že Bhūta měl dvě ženy. Jedna z nich, Sarūpā, porodila jedenáct Rudrů a druhá zplodila jejich společníky, jimiž jsou duchové a šotci.