Skip to main content

Text 43

VERSO 43

Devanagari

Devanagari

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

Text

Texto

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām
bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

Synonyms

Sinônimos

bhṛguḥ — the great sage Bhṛgu; khyātyām — in his wife, Khyāti; mahā-bhāgaḥ — greatly fortunate; patnyām — unto the wife; putrān — sons; ajījanat — gave birth; dhātāram — Dhātā; ca — also; vidhātāram — Vidhātā; śriyam — a daughter named Śrī; ca bhagavat-parām — and a great devotee of the Lord.

bhṛguḥ — ο grande sábio Bhṛgu; khyātyām — com sua esposa, Khyāti; mahā-bhāgaḥ — muitíssimo afortunado; patnyām — na esposa; putrān — filhos; ajījanat — deu à luz; dhātāram — Dhātā; ca — também; vidhātāram — Vidhātā; śriyam — uma filha chamada Śrī; ca bhagavat-parām — e um grande devoto do Senhor.

Translation

Tradução

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.

Ο sábio Bhṛgu era altamente afortunado. Com sua esposa, conhecida como Khyāti, ele gerou dois filhos, chamados Dhātā e Vidhātā, e uma filha, chamada Śrī, que era muito devotada à Suprema Personalidade de Deus.