Skip to main content

Text 43

Sloka 43

Devanagari

Dévanágarí

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

Text

Verš

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām
bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

Synonyms

Synonyma

bhṛguḥ — the great sage Bhṛgu; khyātyām — in his wife, Khyāti; mahā-bhāgaḥ — greatly fortunate; patnyām — unto the wife; putrān — sons; ajījanat — gave birth; dhātāram — Dhātā; ca — also; vidhātāram — Vidhātā; śriyam — a daughter named Śrī; ca bhagavat-parām — and a great devotee of the Lord.

bhṛguḥ — velký mudrc Bhṛgu; khyātyām — se svou manželkou Khyāti; mahā-bhāgaḥ — velmi šťastný; patnyām — manželce; putrān — syny; ajījanat — zplodil; dhātāram — Dhātā; ca — také; vidhātāram — Vidhātā; śriyam — dceru jménem Śrī; ca bhagavat-parām — a velká oddaná Pána.

Translation

Překlad

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.

Mudrc Bhṛgu byl velice šťastný. Se svou manželkou jménem Khyāti zplodil dva syny, Dhātu a Vidhātu, a dceru jménem Śrī, která byla velice oddána Nejvyšší Osobnosti Božství.