Skip to main content

Text 43

Text 43

Devanagari

Devanagari

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

Text

Texto

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām
bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

Synonyms

Palabra por palabra

bhṛguḥ — the great sage Bhṛgu; khyātyām — in his wife, Khyāti; mahā-bhāgaḥ — greatly fortunate; patnyām — unto the wife; putrān — sons; ajījanat — gave birth; dhātāram — Dhātā; ca — also; vidhātāram — Vidhātā; śriyam — a daughter named Śrī; ca bhagavat-parām — and a great devotee of the Lord.

bhṛguḥ — el gran sabio Bhṛgu; khyātyām — en su esposa, Khyāti; mahā-bhāgaḥ — muy afortunado; patnyām — a la esposa; putrān — hijos; ajījanat — engendró; dhātāram — Dhātā; ca — también; vidhātāram — Vidhātā; śriyam — una hija llamada Śrī; ca bhagavat-parām — y una gran devota del Señor.

Translation

Traducción

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.

El sabio Bhṛgu fue muy afortunado. Estaba casado con Khyāti, en la cual engendró dos hijos, Dhātā y Vidhātā, y una hija, Śrī, que era una gran devota de la Suprema Personalidad de Dios.