Skip to main content

Text 33

Text 33

Text

Texto

sahasra-nāmnāṁ puṇyānāṁ
trir-āvṛttyā tu yat phalam
ekāvṛttyā tu kṛṣṇasya
nāmaikaṁ tat prayacchati
sahasra-nāmnāṁ puṇyānāṁ
trir-āvṛttyā tu yat phalam
ekāvṛttyā tu kṛṣṇasya
nāmaikaṁ tat prayacchati

Synonyms

Palabra por palabra

sahasra-nāmnām — of one thousand names; puṇyānām — holy; triḥ-āvṛttyā — by thrice chanting; tu — but; yat — which; phalam — result; eka-āvṛttyā — by one repetition; tu — but; kṛṣṇasya — of Lord Kṛṣṇa; nāma — holy name; ekam — only one; tat — that result; prayacchati — gives.

sahasra-nāmnām — de mil nombres; puṇyānām — santos; triḥ-āvṛttyā — con cantar tres veces; tu — pero; yat — el cual; phalam — resultado; eka-āvṛttyā — con una repetición; tu — pero; kṛṣṇasya — del Señor Kṛṣṇa; nāma — santo nombre; ekam — sólo uno; tat — ese resultado; prayacchati — da.

Translation

Traducción

“ ‘The pious results derived from chanting the thousand holy names of Viṣṇu three times can be attained by only one utterance of the holy name of Kṛṣṇa.’

«“Los resultados piadosos que se derivan de cantar tres veces los mil santos nombres de Viṣṇu se pueden obtener con pronunciar una sola vez el santo nombre de Kṛṣṇa.”

Purport

Significado

This verse from the Brahmāṇḍa Purāṇa is found in the Laghu-bhāgavatāmṛta (1.5.354), by Rūpa Gosvāmī. Simply by chanting the name of Kṛṣṇa once, one can attain the same results achieved by chanting the holy name of Rāma three times.

Este verso del Brahmāṇḍa Purāṇa aparece en el Laghu-bhāgavatāmṛta (1.5.354), de Rūpa Gosvāmī. Con cantar el nombre de Kṛṣṇa simplemente una vez, se obtiene el resultado de cantar tres veces el santo nombre de Rāma.