Skip to main content

Text 1

Text 1

Text

Texto

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat
taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat

Synonyms

Palabra por palabra

tam — to Him; vande — I offer my respectful obeisances; kṛṣṇacaitanyam — Lord Śrī Caitanya Mahāprabhu; rāmacandra-purī-bhayāt — due to fear of Rāmacandra Purī; laukika — ordinary; āhārataḥ — from eating; svam — His own; yaḥ — who; bhikṣā-annam — quantity of food; samakocayat — reduced.

tam — a Él; vande — ofrezco respetuosas reverencias; kṛṣṇa-caitanyam — al Señor Śrī Caitanya Mahāprabhu; rāmacandra-purī-bhayāt — por temor a Rāmacandra Purī; laukika — normal; āhārataḥ — de comer; svam — Su propia; yaḥ — quien; bhikṣā-annam — cantidad de comida; samakocayat — redujo.

Translation

Traducción

Let me offer my respectful obeisances to Śrī Caitanya Mahāprabhu, who reduced His eating due to fear of the criticism of Rāmacandra Purī.

Ofrezco respetuosas reverencias a Śrī Caitanya Mahāprabhu, que redujo Su comida por temor a las críticas de Rāmacandra Purī.