Skip to main content

Śrīmad-bhāgavatam 9.2.18

Verš

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Synonyma

vasoḥ — Vasua; pratīkaḥ — jménem Pratīka; tat-putraḥ — jeho syn; oghavān — jménem Oghavān; oghavat-pitā — který byl otcem Oghavāna; kanyā — jeho dcera; ca — také; oghavatī — Oghavatī; nāma — jménem; sudarśanaḥ — Sudarśana; uvāha — oženil se; tām — s touto dcerou (Oghavatī).

Překlad

Synem Vasua byl Pratīka, jehož synem se stal Oghavān. Oghavānův syn se jmenoval také Oghavān a jeho dcera byla Oghavatī. S ní se oženil Sudarśana.