Skip to main content

Śrīmad-bhāgavatam 9.2.19

Verš

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Synonyma

citrasenaḥ — syn jménem Citrasena; nariṣyantāt — Nariṣyanty, dalšího Manuova syna; ṛkṣaḥ — Ṛkṣa; tasya — Citraseny; sutaḥ — syn; abhavat — stal se; tasya — jeho (Ṛkṣi); mīḍhvān — Mīḍhvān; tataḥ — od něho (Mīḍhvāna); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — ale; tat-sutaḥ — jeho syn (Pūrṇy).

Překlad

Nariṣyanta měl syna jménem Citrasena a jeho syn se jmenoval Ṛkṣa. Ṛkṣovi se narodil Mīḍhvān, Mīḍhvānovi Pūrṇa a Pūrṇovi Indrasena.