Skip to main content

Sloka 13

VERSO 13

Verš

Texto

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ
puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Synonyma

Sinônimos

puṣpārṇasya — Puṣpārṇy; prabhā — Prabhā; bhāryā — manželka; doṣā — Doṣā; ca — také; dve — dvě; babhūvatuḥ — byly; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — takto; hi — jistě; āsan — byli; prabhā-sutāḥ — synové Prabhy.

puṣpārṇasya — de Puṣpārṇa; prabhā — Prabhā; bhāryā — esposa; doṣā — Doṣā; ca — também; dve — duas; babhūvatuḥ — eram; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — assim; hi — certamente; āsan — eram; prabhā-sutāḥ — filhos de Prabhā.

Překlad

Tradução

Puṣpārṇa měl dvě manželky, Prabhu a Doṣu. Prabhā měla tři syny, kteří se jmenovali Prātar, Madhyandinam a Sāyam.

Puṣpārṇa teve duas esposas, chamadas Prabhā e Doṣā. Prabhā teve três filhos, chamados Prātar, Madhyandinam e Sāyam.