Skip to main content

Śrī caitanya-caritāmṛta Madhya 18.8

Verš

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyma

yathā — tak jako; rādhā — Śrīmatī Rādhārāṇī; priyā — milovaná; viṣṇoḥ — Pána Kṛṣṇy; tasyāḥ — Její; kuṇḍam — jezírko; priyam — velmi drahé; tathā — podobně; sarva-gopīṣu — mezi všemi gopīmi; — Ona; eva — určitě; ekā — jediná; viṣṇoḥ — Pánu Kṛṣṇovi; atyanta — velmi; vallabhā — drahá.

Překlad

„  ,Jako je Pánu Kṛṣṇovi velmi drahá Śrīmatī Rādhārāṇī, je Mu také velmi drahé Její jezírko známé jako Rádhá-kund. Śrīmatī Rādhārāṇī je Mu ze všech gopī zcela jistě nejdražší.̀  “

Význam

Tento verš je z Padma Purāṇy.